心经原文网

心经梵文版原文

发布时间:2019-03-08 14:39:59作者:心经原文网

心经梵文版原文

आर्यावलोकितेश्वरोबोधिसत्त्वोगंभीरायांप्रज्ञापारमितायांचर्यांचरमाणोव्यवलोकयतिस्म।पंचस्कन्धाः।तांश्चस्वभावशून्यान्पश्यतिस्म।

इहशारिपुत्ररूपंशून्यताशून्यतैवरूपंरूपान्नपृथक्शून्यताशून्यतायानपृथग्रूपंयद्रूपंसाशून्यतायाशून्यतातद्रूपं।एवमेववेदनासंज्ञासंस्कारविज्ञानानि।

इहशारिपुत्रसर्वधर्माःशून्यतालक्षणाअनुत्पन्नाअनिरुद्धाअमलानविमलानोनानपरिपूर्णाः।

तस्माच्छारिपुत्रशून्यतायांनरूपंनवेदनानसंज्ञानसंस्कारानविज्ञानानि।नचक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी।नरूपशब्दगंधरसस्प्रष्टव्यधर्माः।नचक्षुर्धातुर्यावन्नमनोवि

ज्ञानधातुः।

नविद्यानाविद्यानविद्याक्षयोनाविद्याक्षयोयावन्नजरामरणंनजरामरणक्षयोनदुःखसमुदयनिरोधमार्गानज्ञानंनप्राप्तिः॥तस्मादप्राप्तित्वाद्बोधिसत्त्वाणांप्रज्ञापार

मितामाश्रित्यविहरत्यचित्तावरणः।चित्तावरणनास्तित्वादत्रस्तोविपर्यासातिक्रान्तोनिष्ठनिर्वाणः।।

त्र्यध्वव्यवस्थिताःसर्वबुद्धाःप्रज्ञापारमितामाश्रित्यानुत्तरांसम्यक्सम्बोधिमभिसंबुद्धाः।।

तस्माज्ज्ञातव्यंप्रज्ञापारमितामहामन्त्रोमहाविद्यामन्त्रोऽनुत्तरमन्त्रोऽसमसममन्त्रःसर्वदुःखप्रशमनः।सत्यममिथ्यत्वात्।प्रज्ञपारमितायामुक्तोमन्त्रः।तद्यथागते

गतेपारगतेपारसंगतेबोधिस्वाहा।।इतिप्रज्ञापारमिताहृदयंसमाप्तम्

心经梵文版原文

以上就是心经梵文版原文的全部内容。我们对梵文的认识可能不多,为了理解经文的意思,参考

心经全文念诵和一些经文翻译,这些资料能够让我们对经文有更加清晰的认识,方便我们的修行。

相关文章

猜你喜欢

  • 心经全文

  • 心经解释

  • 心经唱诵

版权所有:心经原文网